Prabhat Prakashan, one of the leading publishing houses in India eBooks | Careers | Events | Publish With Us | Dealers | Download Catalogues
Helpline: +91-7827007777

TWAMAPI MAYA SAHA CHAL (& Jeevanpathe)   

₹300

In stock
  We provide FREE Delivery on orders over ₹1500.00
Delivery Usually delivered in 5-6 days.
Author Ramesh Pokhriyal ‘Nishank’
Features
  • ISBN : 9789390315130
  • Language : Hindi
  • Publisher : Prabhat Prakashan
  • Edition : 1
  • ...more

More Information

  • Ramesh Pokhriyal ‘Nishank’
  • 9789390315130
  • Hindi
  • Prabhat Prakashan
  • 1
  • 2020
  • 176
  • Hard Cover

Description

‘त्वमपि मया सह चल’
जीवनमिदं सङ्घर्षशीलैर्मानवैर्न केवलं प्रतिक्षणं, प्रतिपदं, प्रतिपरिवर्तनं, प्रतिश्वासं चानुभूयते, अपितु गरलनिभकटुकानुभवा अस्मिन्नमृतवदास्वाद्यन्ते। जीवनेन मृत्युना च सह सङ्घर्षमाचरन् पुस्तकस्यास्य रचयिता निश्शङ्ककविः कश्चन विकलः पथिकः। स एष पथिकः मूकेतिहासाय, बन्ध्यायै व्यवस्थायै च न विद्रुह्यति, प्रत्युत हताशायाः घोरे तमसि आशायाः सुप्रभातं प्रत्यक्षीकरोति। अयं न केवलं सन्मानवमन्विष्यति, अपितु संसारस्य सर्वा पीडाः स्वस्मिन् समायोजयति, निरर्थकबन्धनानि मर्दयति, दुखप्रतिघातानपि सहते, परन्तु आत्मानमेकलं सदैव पश्यति। पुस्तकस्यास्य कवितासु प्रतीयतेऽसह्या पीडा। पीडायाः समुत्पन्नं गीतम्। तेन गीतेनाविष्कृं मधुं स्मितमोष्ठयो। तादृशेन स्मितेन सञ्जीवितः शुष्कशरीरेऽमरत्वसङ्कल्पः। 
अतः लघुजीवनस्य सुदीर्घपथे पुस्तकमिदं ‘त्वमपि मया सह चल’ इत्यभिधानं सार्थकीकरोति। पीडानिष्पीडित- जीवनमरुमरीचिकायां सुधास्वादायाभिसारयति पाठकान् पुस्तकमिदं सुतराम्। 
‘जीवनपथे’
पुस्तकेऽस्मिन् निश्शङ्ककविः जीवन- सङ्घर्षाणामव्याजवर्णनस्य पटं वयति। अस्य कविता समाजस्य, आत्मनश्चान्वेषणं विदधती दृश्यते। सामाजिकव्यवस्थासु विद्यमानानां विसङ्गतीनां विलोपं कामयमाना कविलेखनी सङ्घर्षाय कृतोद्यमा प्रतीयते। अत इह विद्यमानाः कविता विचाराणां व्यापकता- कारणात्, सामाजिकान्तर्द्वद्वकारणाच्च सामान्यजनकवितात्वेन प्रथितिं भजन्ते। अवसादपरिपूर्णेऽस्मिन् समाजे निश्शङ्क- कविताः सकारात्मकं सामर्थ्यं, प्रसादं च सञ्चारयन्ति। भाषायाः सरलतायामर्थ- गाम्भीर्यमासां महिमा। भावानां गहनतन्तुषु विचाराणां स्पष्टताऽऽसां सौन्दर्यम्। क्लेश- कर्दमेऽपि प्रसादोपलब्धिरासां सम्भावना। यद् दुखं तदतीतं, यत्तु सुखं तत् पुरो भासमान- मित्यस्य कवितानामावाहनं पाठकै प्रत्येतुं शक्यते।

 

The Author

Ramesh Pokhriyal ‘Nishank’

रमेश पोखरियाल ‘निशंक’
जन्म : वर्ष 1959
स्थान : ग्राम पिनानी, जनपद पौड़ी गढ़वाल (उत्तराखंड)।
साहित्य, संस्कृति और राजनीति में समान रूप से पकड़ रखनेवाले डॉ. रमेश पोखरियाल ‘निशंक’ की कहानी, कविता, उपन्यास, पर्यटन, तीर्थाटन, संस्मरण एवं व्यक्तित्व विकास जैसी अनेक विधाओं में अब तक पाँच दर्जन से अधिक पुस्तकें प्रकाशित।
उनके साहित्य का अनुवाद अंग्रेजी, रूसी, फ्रेंच, जर्मन, नेपाली, क्रिओल, स्पेनिश आदि विदेशी भाषाओं सहित तमिल, तेलुगु, मलयालम, कन्नड़, संस्कृत, गुजराती, बांग्ला, मराठी आदि अनेक भारतीय भाषाओं में हुआ है। साथ ही उनका साहित्य देश एवं विदेश के अनेक विश्वविद्यालयों के पाठ्यक्रम में पढ़ाया जा रहा है। कई विश्वविद्यालयों में उनके साहित्य पर शोध कार्य हुआ तथा हो रहा है।
उत्कृष्ट साहित्य सृजन के लिए देश के चार राष्ट्रपतियों द्वारा राष्ट्रपति भवन में सम्मानित। विश्व के लगभग बीस देशों में भ्रमण कर उत्कृष्ट साहित्य सृजन किया। गंगा, हिमालय और पर्यावरण संरक्षण व संवर्धन हेतु सम्मानित।
उत्तराखंड के पूर्व मुख्यमंत्री एवं वर्तमान में हरिद्वार लोकसभा क्षेत्र से सांसद तथा लोकसभा की सरकारी आश्वासनों संबंधी समिति के सभापति।

Customers who bought this also bought

WRITE YOUR OWN REVIEW